2024-10-26

(चि॰)

आश्वयुजः-07-25 ,कर्कटः-आश्रेषा🌛🌌 , तुला-स्वाती-07-10🌞🌌 , ऊर्जः-08-04🌞🪐 , शनिः

  • Indian civil date: 1946-08-04, Islamic: 1446-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:24!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:43; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►29:52!; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►16:19; भद्रा►29:24!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.83° → -37.04°), मङ्गलः (96.51° → 97.11°), बुधः (-15.73° → -16.21°), गुरुः (132.22° → 133.28°), शनिः (-129.96° → -128.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:51🌇
चन्द्रः ⬇14:05 ⬆02:04*
शनिः ⬆15:02 ⬇02:47*
गुरुः ⬇09:42 ⬆20:55
मङ्गलः ⬇12:14 ⬆23:32
शुक्रः ⬆08:54 ⬇20:12
बुधः ⬆07:22 ⬇18:49
राहुः ⬆16:15 ⬇04:16*
केतुः ⬇16:15 ⬆04:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:30-14:57; गुलिककालः—06:15-07:42

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • भारतेन काश्मीर-प्राप्तिः #७७

भारतेन काश्मीर-प्राप्तिः #७७

Event occured on 1947-10-26 (gregorian).

On this day, mahArAja Hari Singh signed the Instrument of Accession and joined India.

Context

jihAdis from pAkistAn, with local support had invaded, overrun the small dogra army, conducted massaccres of non-Muslims, declared “Azad” Kashmir on 24 October. In 1947, Kashmir’s population was “77% Muslim and 20% Hindu”. Maharaja appealed to the Government of India for assistance, and the Governor-General Lord Mountbatten agreed on the condition that the ruler accede to India.

Aftermath

Indian soldiers entered Kashmir and drove the pAki jihAdis from all but a small section of the state.

Details