2024-10-28

(चि॰)

आश्वयुजः-07-26 ,सिंहः-पूर्वफल्गुनी🌛🌌 , तुला-स्वाती-07-12🌞🌌 , ऊर्जः-08-06🌞🪐 , सोमः

  • Indian civil date: 1946-08-06, Islamic: 1446-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:51; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►15:21; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ब्राह्मः►06:42; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बालवम्►07:51; कौलवम्►21:10; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.67° → -17.13°), मङ्गलः (97.71° → 98.32°), गुरुः (134.34° → 135.40°), शुक्रः (-37.24° → -37.45°), शनिः (-127.90° → -126.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:50🌇
चन्द्रः ⬇15:20 ⬆03:36*
शनिः ⬆14:54 ⬇02:39*
गुरुः ⬇09:34 ⬆20:46
मङ्गलः ⬇12:09 ⬆23:28
शुक्रः ⬆08:57 ⬇20:14
बुधः ⬆07:27 ⬇18:52
राहुः ⬆16:06 ⬇04:08*
केतुः ⬇16:06 ⬆04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:30-14:57

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • उन्मीलनी-महाद्वादशी, कामाक्षी-आविर्भावः, गोवत्स-द्वादशी, सर्व-रमा-एकादशी

गोवत्स-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Avoid cow’s milk, ghee, curd and buttermilk on this day. Give grass to cows and pray to them.

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत्।
सुरभि त्वं जगन्मातर्देवि विष्णुपदे स्थिता।
सर्वदेवमये ग्रासं मया दत्तमिदं ग्रस॥
सर्वदेवमये देवि सर्वेदेवैश्च सत्कृता।
मातर्ममाऽभिलाषितं सफलं कुरु नन्दिनि॥

Details

कामाक्षी-आविर्भावः

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Sāṅgavaḥ/paraviddha).

कान्ता काम-दुघा करीन्द्र-गमना कामारि-वामाङ्क-गा
कल्याणी कलितावतार-सुभगा कस्तूरिका-चर्चिता।
कम्पा-तीर-रसाल-मूल-निलया कारुण्य-कल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची-पुरी-देवता॥
जय जय जगदम्ब शिवे
जय जय कामाक्षि जय जयाद्रिसुते।
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे॥

Details

सर्व-रमा-एकादशी

The Krishna-paksha Ekadashi of āśvayuja month is known as ramā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

उन्मीलनी-महाद्वादशी

When the Ekadashi tithi is incident at sunrise on two consecutive days, the second day, where there is association with Dwadashi tithi, is known as unmīlanī is one of the eight mahādvādaśīs.

Details