2024-10-30

(चि॰)

आश्वयुजः-07-28 ,कन्या-हस्तः🌛🌌 , तुला-स्वाती-07-14🌞🌌 , ऊर्जः-08-08🌞🪐 , बुधः

  • Indian civil date: 1946-08-08, Islamic: 1446-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:15; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — हस्तः►21:40; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वैधृतिः►08:46; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजा►13:15; भद्रा►26:35!; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.57° → -18.01°), गुरुः (136.46° → 137.53°), मङ्गलः (98.94° → 99.56°), शनिः (-125.84° → -124.82°), शुक्रः (-37.65° → -37.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:49🌇
चन्द्रः ⬇16:32 ⬆05:06*
शनिः ⬆14:46 ⬇02:31*
गुरुः ⬇09:25 ⬆20:38
मङ्गलः ⬇12:04 ⬆23:23
शुक्रः ⬆09:00 ⬇20:16
बुधः ⬆07:31 ⬇18:56
राहुः ⬆15:58 ⬇04:00*
केतुः ⬇15:58 ⬆04:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • (यम)-दीप-त्रयोदशी, अनध्यायः, गो-त्रिरात्र-व्रतम्, देवी-पर्व-७, धन-त्रयोदशी, पञ्च-पर्व-पूजा (चतुर्दशी), बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #३३, मासशिवरात्रिः

(यम)-दीप-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do dānaṁ of dīpam, light deepam outside the house.

आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति॥
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह।
त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम॥

ततः प्रदोषसमये दीपान् दद्यान्मनोहरान्।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च॥
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च।
कन्दरासु विविक्तासु हस्तिशालासु चैव हि॥
अग्निर्ज्योती रविर्ज्योतिश्चन्द्रो ज्योतिस्तथैव च।
उत्तमः सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्॥

Details

अनध्यायः

  • 17:49→06:16

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #३३

Event occured on 1991-10-30 (gregorian).

mulAyam singh yAdav’s police murdered >hunderd of kara-sevaka-s in ayodhyA after an unanticipated number surrounded bAbrI masjid despite government efforts.

Details

देवी-पर्व-७

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

धन-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Dhan-trayodashi in Gujarat; Lakshmi pooja

Details

गो-त्रिरात्र-व्रतम्

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details