2024-10-31

(चि॰)

आश्वयुजः-07-29 ,कन्या-चित्रा🌛🌌 , तुला-स्वाती-07-15🌞🌌 , ऊर्जः-08-09🌞🪐 , गुरुः

  • Indian civil date: 1946-08-09, Islamic: 1446-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►15:53; अमावास्या►
  • 🌌🌛नक्षत्रम् — चित्रा►24:41!; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — विष्कम्भः►09:45; प्रीतिः►
  • २|🌛-🌞|करणम् — शकुनिः►15:53; चतुष्पात्►29:07!; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.85° → -38.05°), मङ्गलः (99.56° → 100.20°), बुधः (-18.01° → -18.43°), गुरुः (137.53° → 138.61°), शनिः (-124.82° → -123.79°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:49🌇
चन्द्रः ⬇17:09 ⬆05:53*
शनिः ⬆14:42 ⬇02:27*
गुरुः ⬇09:21 ⬆20:34
मङ्गलः ⬇12:02 ⬆23:21
शुक्रः ⬆09:01 ⬇20:17
बुधः ⬆07:34 ⬇18:57
राहुः ⬆15:54 ⬇03:55*
केतुः ⬇15:54 ⬆03:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:56; यमघण्टः—06:16-07:43; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, गिल्जित-द्रोहः #७७, दीपावली/लक्ष्मी-कुबेर-पूजा, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, नरक-चतुर्दशी-स्नानम्, पञ्च-पर्व-पूजा (अमावास्या), प्रेत-चतुर्दशी, सर्दार-पटेल-जन्मोत्सवः #१४९

अनध्यायः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details

दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṁ yamabhīṣmayōḥ" एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

गिल्जित-द्रोहः #७७

Event occured on 1947-10-31 (gregorian).

On this day, Gilgit was lost to betrayal by muslim-dominated Gilgit Scouts.

Events

Brigadier Ghansara Singh was appointed the governor of the Gilgit region by the Maharaja in August of 1947. He was to defend the region with help of Gilgit Scouts, the armed militia which owed its allegiance to Maharaja. Most of the soldiers in this body were recruited from Hunza and Nagar principalities. Ghansara Singh also had under him soldiers of 6 J&K Infantry, with its Battalion headquarters at Bunji, 54 kilometers from Gilgit, on the road to Srinagar. The battalion had Sikhs and Muslims in equal proportion. Most of the Muslims in the battalion were from Poonch. Sensing trouble, Ghansara Singh called for help from Srinagar, but a Muslim officer who manned the telegraph office at Gilgit did not forward the messages!

On the night of 31 Oct- 01 Nov 1947 British Officers stationed in Gilgit, under the employment of Maharaja, and Muslim soldiers and officers of Gilgit Scouts treacherously captured Ghansara Singh. The 35 Sikhs of the 6 J&K Infantry at Janglot were attacked by Muslim soldiers of their own unit! Only 1 survived the massacre by jumping into the icy cold Indus river.

The other Sikh troops at Bunji got information of the massacre and tried to slip away, but most were ruthlessly hunted and killed by Gilgit Scouts and their own brothers-in-arms. The commander at Bunji, Lt Col Abdul Majid Khan, however, was a rare Muslim officer who remained loyal to Maharaja and was put under arrest. On 03 Nov 1947, Maj Brown of Gilgit Scouts hoisted the Pakistani Flag in the Scout Lines and declared for Pakistan.

Context

GB was annexed to Pakistan by Major William brown (an English officer) in order to cut India’s access to Central Asian oil riches (“wells of power” - Caroe).

Aftermath

Major Brown was given an MBE by Brit government. Later he was attacked & left for dead in Kolkata by Sikhs trying to avenge the Bunji massacre, he survived.

Details

नरक-चतुर्दशी-स्नानम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

  • ShriKrishna killed Muraasura and Narakaasura on this day.
  • Must perform Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana). If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Apaamaarga-vruksham (small one) and put in the water (do not pluck with hand!). Do dhyaanam of Seeta.
  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraagjyotishaPuram.

कार्तिक-कृष्णपक्षे तु चतुर्दश्यां विधूदये।
तिलतैलेन कर्तव्यं स्नानं नरकभीरुभिः॥
तैले लक्ष्मीर्जले गङ्गा दीपावल्यां चतुर्दशी।
प्रातःस्नानं तु यः कुर्याद्यमलोकं न पश्यति॥
अत्र चन्द्रोदयस्नानासम्भवे प्रातःकालो गौणत्वेन विधीयते । स्वकालादुत्तरो गौण इति सामान्यशास्त्रात् ।
अपामार्गमथो तुम्बीं प्रपुन्नाटमथापरम्।
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै॥
सीतालोष्ट-समायुक्त सकण्टकदलान्वित।
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः॥
अपामार्गस्य पत्राणि भ्रामयेच्छिरसोपरि।
ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः॥

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रेत-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Deepa Danam for Yamadharmaraja in evening

तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्॥
शस्त्राशस्त्रहतानां च भूतानां भूतदर्शयोः।
उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना॥
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम।
उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम्॥
यमलोकं परित्यज्य आगता ये महापथे।
उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते॥
ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान्।
शैवान् विप्रांस्त्वथ परान् शिवलोके महीयते।
दानं दत्त्वा तु तेभ्यश्च यमलोकं न गच्छति॥
माषपत्रस्य शाकेन भुक्त्वा तत्र दिने नरः।
प्रेतचतुर्दशीकाले सर्वपापैः प्रमुच्यते॥

Details

  • References
    • Vrata Chudamani
    • Smriti Kaustubha p. 371
  • Edit config file
  • Tags: LessCommonFestivals

सर्दार-पटेल-जन्मोत्सवः #१४९

Event occured on 1875-10-31 (gregorian).

rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details