2024-11-02

(चि॰)

कार्त्तिकः-08-01 ,तुला-विशाखा🌛🌌 , तुला-स्वाती-07-17🌞🌌 , ऊर्जः-08-11🌞🪐 , शनिः

  • Indian civil date: 1946-08-11, Islamic: 1446-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►20:22; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — विशाखा►29:55!; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — आयुष्मान्►11:13; सौभाग्यः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►07:22; बवम्►20:22; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.83° → -19.23°), शुक्रः (-38.26° → -38.45°), मङ्गलः (100.84° → 101.49°), शनिः (-122.76° → -121.74°), गुरुः (139.68° → 140.77°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:48🌇
चन्द्रः ⬆06:41 ⬇18:30
शनिः ⬆14:34 ⬇02:19*
गुरुः ⬇09:12 ⬆20:25
मङ्गलः ⬇11:57 ⬆23:16
शुक्रः ⬆09:04 ⬇20:19
बुधः ⬆07:38 ⬇19:00
राहुः ⬆15:46 ⬇03:47*
केतुः ⬇15:46 ⬆03:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:10-10:36; यमघण्टः—13:29-14:56; गुलिककालः—06:17-07:43

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • अनध्यायः, गोवर्धन-पूजा, त्रिपुष्कर-योगः, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

अनध्यायः

Observed on Śukla-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

गोवर्धन-पूजा

Observed on Śukla-Prathamā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Commemoration of Govardhana Leela of Krishna. Offer naivedyam to Lord Krishna.

गोवर्धन धराधार गोकुलत्राणकारक।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव॥
अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत्।
विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम्॥३५॥
सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये॥
कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने॥३६॥
सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम्॥
समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात्॥३७॥

Details

  • References
    • Naradiya Puranam, Adhyaya 110
  • Edit config file
  • Tags: PuranaEvents CommonFestivals

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

त्रिपुष्कर-योगः

  • 20:22→05:55

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations