2024-11-04

(चि॰)

कार्त्तिकः-08-03 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-स्वाती-07-19🌞🌌 , ऊर्जः-08-13🌞🪐 , सोमः

  • Indian civil date: 1946-08-13, Islamic: 1446-05-02 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►23:24; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►08:01; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शोभनः►11:38; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:48; गरजा►23:24; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-120.72° → -119.69°), मङ्गलः (102.14° → 102.81°), शुक्रः (-38.65° → -38.85°), गुरुः (141.85° → 142.94°), बुधः (-19.61° → -19.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:48🌇
चन्द्रः ⬆08:23 ⬇20:03
शनिः ⬆14:26 ⬇02:11*
गुरुः ⬇09:04 ⬆20:16
मङ्गलः ⬇11:52 ⬆23:11
शुक्रः ⬆09:07 ⬇20:22
बुधः ⬆07:43 ⬇19:03
राहुः ⬆15:38 ⬇03:39*
केतुः ⬇15:38 ⬆03:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:44-09:10; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast. Also perform pārāyaṇam of skāndapurāṇāntargata sōmavāra-vrata-māhatmyam that details the story of the great pativrata sīmantinī.

शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः॥
सोमवारे विशेषेण प्रदोषादिगुणान्विते॥८॥
केवलेनापि ये कुर्युः सोमवारे शिवार्चनम्॥
न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम्॥९॥
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः॥
वैदिकैर्लौकिकैर्वाऽपि विधिवत् पूजयेच्छिवम्॥१०॥
ब्रह्मचारी गृहस्थो वा कन्या वाऽपि सभर्तृका॥
विभर्तृका वा सम्पूज्य लभते वरमीप्सितम्॥११॥
—श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनं नामाष्टमोऽध्यायः

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details