2024-11-09

(चि॰)

कार्त्तिकः-08-08 ,मकरः-श्रवणः🌛🌌 , तुला-विशाखा-07-24🌞🌌 , ऊर्जः-08-18🌞🪐 , शनिः

  • Indian civil date: 1946-08-18, Islamic: 1446-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►22:45; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►11:45; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — गण्डः►06:34; वृद्धिः►28:18!; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►11:25; बवम्►22:45; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (105.54° → 106.25°), गुरुः (147.32° → 148.42°), बुधः (-21.25° → -21.51°), शनिः (-115.62° → -114.60°), शुक्रः (-39.62° → -39.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:03🌞-17:47🌇
चन्द्रः ⬆12:40 ⬇00:38*
शनिः ⬆14:06 ⬇01:51*
गुरुः ⬇08:42 ⬆19:55
मङ्गलः ⬇11:38 ⬆22:59
शुक्रः ⬆09:13 ⬇20:28
बुधः ⬆07:52 ⬇19:10
राहुः ⬆15:17 ⬇03:18*
केतुः ⬇15:17 ⬆03:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:11-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:19-07:45

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • अनध्यायः, कार्तवीर्यार्जुन-जयन्ती, गोपाष्टमी, देवी-पर्व-८, श्रवण-व्रतम्

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

देवी-पर्व-८

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

गोपाष्टमी

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Perform pūjā of cow with calf, and offer agattikīrai and grass/water, and perform 16 pradakṣiṇam.

कार्त्तिके याऽष्टमी शुक्ला ज्ञेया गोपाष्टमी बुधैः।
तत्र कुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणम्॥

Details

कार्तवीर्यार्जुन-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details