2024-11-10

(चि॰)

कार्त्तिकः-08-09 ,कुम्भः-श्रविष्ठा🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-19🌞🪐 , भानुः

  • Indian civil date: 1946-08-19, Islamic: 1446-05-08 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:01; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►10:57; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ध्रुवः►25:37!; व्याघातः►
  • २|🌛-🌞|करणम् — बालवम्►09:57; कौलवम्►21:01; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.81° → -40.00°), गुरुः (148.42° → 149.52°), शनिः (-114.60° → -113.59°), बुधः (-21.51° → -21.75°), मङ्गलः (106.25° → 106.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:47🌇
चन्द्रः ⬆13:26 ⬇01:34*
शनिः ⬆14:02 ⬇01:47*
गुरुः ⬇08:38 ⬆19:51
मङ्गलः ⬇11:35 ⬆22:56
शुक्रः ⬆09:15 ⬇20:29
बुधः ⬆07:54 ⬇19:12
राहुः ⬆15:13 ⬇03:14*
केतुः ⬇15:13 ⬆03:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—16:21-17:47; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • अक्षया-नवमी, अनध्यायः, कूष्माण्ड-नवमी, जगद्धात्री-पूजा, तुलसी-विवाहोत्सव-आरम्भः, त्रेतायुगादिः

अक्षया-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अनध्यायः

Anadhyayana on account of yugādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

जगद्धात्री-पूजा

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कूष्माण्ड-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

On this navamī day, Lord Mahavishnu killed a Daitya named Kūṣmāṇḍa. The creepers of pumpkin gourd grew from the hairs of that Daitya. Perform danam of kūṣmāṇḍa, i.e. pumpkin, to obtain merits.

कार्तिके शुक्लनवमी तत्राऽभूद् द्वापरं युगम्।
पूर्वाऽपराह्णगा ग्राह्या क्रमाद् दानोपवासयोः॥१॥
अत्र कूष्माण्डको नाम हतो दैत्यस्तु विष्णुना।
तद्रोमभिः समुद्भूता वल्ल्यः कूष्माण्डसम्भवाः॥२॥
तस्मात् कूष्माण्डदानेन फलमाप्नोति निश्चितम्।
—श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्माण्डनवमीतुलसीविवाहविधिवर्णनं नामैकत्रिंशोऽध्यायः

Details

त्रेतायुगादिः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sāṅgavaḥ/paraviddha).

Perform samudrasnānam and śrāddham.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

तुलसी-विवाहोत्सव-आरम्भः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

This day marks the beginning of a three-day festival culminating in Tulasi Vivaha. One should observe the Tulasī marriage festival according to the specific directives of their Vedic tradition. There is no doubt that participating in this event is as meritorious as performing a kanyādānam. On the bright fortnight’s ninth day of Kārttika month, one should craft a golden pratimā of Hari and Tulasī, and worship it. This Vrata should be observed for three days, encompassing the rites of marriage as prescribed. These three days must include the Navamī day. If Navamī coincides with the previous Aṣṭamī day, the observance extends to midday. Furthermore, planting Dhātrī and Aśvattha trees together and celebrating this festival ensures enduring merits through hundres of crores of Kalpas!

अस्यामेव नवम्यां तु कुर्यात् कृष्णोत्सवं नरः॥३॥
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम्।
कन्यादानफलं तस्य जायते नात्र संशयः॥४॥
कार्तिके शुक्लनवमीमवाप्य विजितेन्द्रियः।।
हरिं विधाय सौवर्णं तुलस्या सहितं शुभम्॥५॥
पूजयेद् विधिवद् भक्त्या व्रती तत्र दिनत्रयम्।
एवं यथोक्तविधिना कुर्याद् वैवाहिकं विधिम्॥६॥
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः।
मध्याह्नव्यापिनी ग्राह्या नवमी पूर्ववेधिता॥७॥
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्।
न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि॥८॥
—श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्माण्डनवमीतुलसीविवाहविधिवर्णनं नामैकत्रिंशोऽध्यायः

Details