2024-11-12

(चि॰)

कार्त्तिकः-08-11 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , तुला-विशाखा-07-27🌞🌌 , ऊर्जः-08-21🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-21, Islamic: 1446-05-10 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►16:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:50; उत्तरप्रोष्ठपदा►29:38!; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — हर्षणः►19:05; वज्रम्►
  • २|🌛-🌞|करणम् — भद्रा►16:05; बवम्►26:35!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.95° → -22.13°), शुक्रः (-40.19° → -40.38°), मङ्गलः (107.69° → 108.42°), शनिः (-112.58° → -111.56°), गुरुः (150.63° → 151.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:46🌇
चन्द्रः ⬆14:57 ⬇03:28*
शनिः ⬆13:54 ⬇01:39*
गुरुः ⬇08:29 ⬆19:42
मङ्गलः ⬇11:30 ⬆22:51
शुक्रः ⬆09:17 ⬇20:32
बुधः ⬆07:57 ⬇19:14
राहुः ⬆15:05 ⬇03:06*
केतुः ⬇15:05 ⬆03:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:20; यमघण्टः—09:12-10:38; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अनध्यायः, तिरुवनन्तपुर-देवायतन-प्रवेश-घोषणा #८९, भीष्म-पञ्चक-व्रत-आरम्भः, मन्वादिः-(स्वारोचिषः-[२]), माधव-रावस्यात्मसमर्पणम् #२६२, शुक्रेश्वर-पर्वत-जयः #३५७, सर्व-उत्थान-एकादशी

अनध्यायः

  • 05:38→13:01

In the three months of āṣāḍha, bhādrapada and kārtika, if the śukla-dvādaśī tithi touches the asterisms of anurādha, śravaṇa or rēvatī, one must observe anadhyayana.

सत्यतपाः
आभाकासितपक्षेषु मैत्रश्रवणरेवती।
द्वादश्यां संस्पृशेयुश्चेत्तत्रानध्ययनं विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

भीष्म-पञ्चक-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days. On the eleventh day in the month of Kārttika, Bhisma requested for water, and his thirst was quenched by Arjun, who brought the water of Gaṅgā by an arrow. Hence, Lord Krishna blessed Bhisma that all the people should offer libations to Bhishma and propitiate him beginning from Ekadashi and ending on the full-moon day. The Skanda Purana describes this highly meritorious ritual, Bhīṣmapañcaka Vrata, performed over five days during the bright half of the month of Kārttika. It includes specific practices like offering libations and Arghya to Bhīṣma. This Vrata is noted for its difficulty; it includes the worship of Lord Hari, and the use of specific offerings like cowdung, honey, milk, and ghee for purification rituals. The observance of this Vrata brings immense spiritual benefits, including the eradication of sins and contentment for numerous births.

कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः।
एकादश्यां तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम्॥१॥
शरपञ्जरसुप्तेन भीष्मेण तु महात्मना।
राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम्।
कथिता पाण्डुदायादैः कृष्णेनापि श्रुतास्तदा॥२॥
ततः प्रीतेन मनसा वासुदेवेन भाषितम्।
धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया॥३॥
एकादश्यां कार्तिकस्य याचितं च जलं त्वया।
अर्जुनेन समानीतं गाङ्गं बाणस्य वेगतः॥४॥
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि।
पूर्णान्तं सर्वलोकास्त्वां तर्पयन्त्वर्घ्यदानतः॥५॥
तस्मात् सर्वप्रयत्नेन मम सन्तुष्टिकारकम्।
एतद् व्रतं प्रकुर्वन्तु भीष्मपञ्चकसंज्ञितम्॥६॥
कार्तिकस्य व्रतं कृत्वा न कुर्याद् भीष्मपञ्चकम्।
समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति॥७॥
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके।
भीष्मस्य पञ्चकं कृत्वा कार्तिकस्य फलं लभेत्॥८॥
सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
भीष्मायैतद् ददाम्यर्घ्यमाजन्मब्रह्मचारिणे॥९॥
सव्येनानेन मन्त्रेण तर्पणं सार्ववर्णिकम्॥१०॥
व्रताङ्गत्वात् पूर्णिमायां प्रदेयः पापपूरुषः।
अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम्॥११॥
यः पुत्रार्थं व्रतं कुर्यात् सस्त्रीको भीष्मपञ्चकम्।
प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत्॥१२॥
अवश्यमेव कर्तव्यं तस्माद् भीष्मस्य पञ्चकम्।
विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम्॥१३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्म पञ्चकव्रतमाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः॥३२॥

Details

माधव-रावस्यात्मसमर्पणम् #२६२

Event occured on 1762-11-12 (gregorian).

On this day, to keep marATha unity and strength in the face of an ambitious nizAm, mAdhav rAv surrendered to his stupidly greedy uncle raghunAth rAv. The contrast between the two - whether in terms of ethics, capability or longevity is huge.

Context: He decided to wage a war against his uncle Raghunathrao on November 7, 1762. However, Madhavrao didn’t wish to battle against his own uncle and thus, proposed for a treaty. Raghunathrao agreed to sign the treaty with Madhavrao and asked him to move back to a non-attacking position. Madhavrao did so. However, Raghunathrao deceived Madhavrao. When the Maratha camp under Madhavrao was relaxed and unsuspecting of a battle, they were caught unawared as Raghunathrao attacked treacherously. Thus, Madhavrao was defeated in the Battle of Alegaon and on November 12, 1762 surrendered himself to Raghunathrao near Alegaon. After the surrender, Raghunathrao decided to control all the major decisions under the assistance of Sakharam Bapu. He also decided to befriend Nizam, but this proved to be a wrong masterplan as the Nizam slowly started infiltrating the zones of Maratha Empire. As time slipped by, Madhavrao pointed out the gravity of the situation to his uncle. Eventually on March 7, 1763 the Peshwas, once again under Madhavrao’s leadership, decided to attack Aurangabad to crush Nizam.

Details

मन्वादिः-(स्वारोचिषः-[२])

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

सर्व-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे
एकादश्यां तु शुक्लायां कार्तिके मासि केशवम्।
सुप्तं प्रबोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः॥
ब्रह्मेन्द्ररुद्रैरभिवन्द्यमानो
भवानृषिर्वन्दितवन्दनीयः।
प्राप्ता तवेयं किल कौमुदाख्या
जागृष्व जागृष्व च लोकनाथ॥
मेघा गता निर्मलपूर्णचन्द्रः
शारद्यपुष्पाणि मनोहराणि।
अहं ददानीति च पुण्यहेतोर्-
जागृष्व जागृष्व च लोकनाथ॥
उत्तिष्ठोत्तिष्ठ गोविन्द त्यज्य निद्रां जगत्पते।
त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम्॥

Details

शुक्रेश्वर-पर्वत-जयः #३५७

Event occured on 1667-11-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

Ahom ruler Chakradhvaja Singha (Supangmung, 1663-1670) recaptures Itakhuli (shukreshvara hill) and some other guvahATi garrissons from Mogol governor Sayed Firoj Khan. The enemy was chased down to the mouth of the Manaha river, the old boundary between Assam and Mughal India (prior to Mir Jumla’s campaign). On receiving the news of victory the king cried out-“It is now that I can eat my morsel of food with ease and pleasure”.

Background: Aurangzeb, after ascending on the throne of Delhi, ordered Mir Jumla to invade Cooch Behar and Assam and re-establish Mughal prestige in eastern India. The western Ahom kingdom was then rife with envy and resentment. So, in 1662 he had succeeded. King Jayadhvaja retreated to the hills, abandoning much treasure, later sent his daughter and niece to mogol harem. Chakradhwaj Singha, who succeeded him, was against any payment at all on principle. He shouted out from his throne: – “Death is preferable to a life of subordination to foreigners”. In 1665 the king summoned an assembly of his ministers and nobles and ordered them to adopt measures for expelling the Mughals from western Assam, adding—“My ancestors were never subordinate to any other people; and I for myself cannot remain under the vassalage of any foreign power. I am a descendant of the Heavenly King and how can I pay tribute to the wretched foreigners.”

Details

तिरुवनन्तपुर-देवायतन-प्रवेश-घोषणा #८९

Event occured on 1935-11-12 (gregorian).

On this day, Maharaja Chithira Thirunal Balarama Varma of Travancore issued the Temple Entry Proclamation.

Context

Kerala is a rare state where caste discrimination actually led to conversion to abrahamist faiths because converts got more rights than low jAti-s. In other states, the primary factor in conversion was and remains selectively targetted allurements, supposed miracles and threats.

Vaikom Satyagraha protests sought equal rights of access in areas previously restricted to members of upper castes. The protests expanded to become a movement seeking rights of access to the interior of the temples themselves. Regent Maharani Sethu Lakshmi Bayi yielded partly - deferring to her minor nephew (who supposedly assured gAndhI on his own will).

Implementation

Chithira Thirunal signed the Proclamation on the eve of his 24th birthday in 1936. He was ably supported by his divAn Sachivottama Sir Chetput Pattabhiraman Ramaswami Iyer, who clarified that the decision was a result of his own free will and not the result of protests or advice; and carefully managed its acceptance and implementation.

Aftermath

The Travancore Temple Entry Proclamation did not have a serious influence in Cochin or British Malabar as the Maharajah of Cochin and the Zamorin were staunch opponents of temple entry for dalits. Even when universal temple entry was granted in 1947 the Cochin maharajah made an exemption in the bill so as to keep his family temple, “Sree Poornathrayeesha”, out of the purview of temple entry.

Details