2024-11-16

(चि॰)

कार्त्तिकः-08-16 ,वृषभः-कृत्तिका🌛🌌 , वृश्चिकः-विशाखा-08-01🌞🌌 , ऊर्जः-08-25🌞🪐 , शनिः

  • Indian civil date: 1946-08-25, Islamic: 1446-05-14 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►23:50; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►19:26; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►07:01; कार्त्तिकः►

  • 🌛+🌞योगः — परिघः►23:43; शिवः►
  • २|🌛-🌞|करणम् — बालवम्►13:22; कौलवम्►23:50; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.93° → -41.11°), गुरुः (155.09° → 156.22°), बुधः (-22.40° → -22.39°), मङ्गलः (110.67° → 111.44°), शनिः (-108.54° → -107.53°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:04🌞-17:46🌇
चन्द्रः ⬇06:31 ⬆18:21
शनिः ⬆13:38 ⬇01:24*
गुरुः ⬇08:11 ⬆19:24
मङ्गलः ⬇11:18 ⬆22:39
शुक्रः ⬆09:22 ⬇20:37
बुधः ⬆08:01 ⬇19:16
राहुः ⬆14:48 ⬇02:49*
केतुः ⬇14:48 ⬆02:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:48-01:20

  • राहुकालः—09:13-10:38; यमघण्टः—13:29-14:55; गुलिककालः—06:22-07:48

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • अनध्यायः, अनध्यायः, अनध्यायः, कृत्तिका-मण्डल-पारायण-आरम्भः, कृत्तिका-व्रतम्, तुला-कावेरी-स्नान-समापनम्, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, १९१५-लवपुर-विद्रोहि-हत्या #१०९

१९१५-लवपुर-विद्रोहि-हत्या #१०९

Event occured on 1915-11-16 (gregorian).

viShNu gaNesha pingale and kartAr singh were executed by hanging by the British. They were active conspirators in the attempted mutiny (with German collaboration) under rAsh behArI bAsu. They were betrayed by spies such as Kirpal Singh.

Details

अनध्यायः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

One should not perform adhyayana for three days, commencing from the pūrṇimā of the three months, āṣāḍha, kārtika and phālguna.

गौतमोऽपि—
कार्तिकी फाल्गुन्याषाढी पौर्णमासीति तिस्रोऽष्टकास्त्रिरात्रमिति॥
उक्तपौर्णमासीरारभ्य त्रिरात्रम्।

Details

  • References
    • Smriti Muktaphalam SVR p. 163
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana during the day and night, owing to saṅkramaṇa during daytime. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

कृत्तिका-मण्डल-पारायण-आरम्भः

Observed on day 1 of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Conduct Veda parayanam in the evening, during (or at least on one of) these 48 days.

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:22→12:04

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

तुला-कावेरी-स्नान-समापनम्

End of Tula Kaveri Snanam. Also known as kaḍaimugam.

Details

वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 06:22→13:25

Vṛśchika-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Do danam of deepam. For viṣṇupadī-puṇyakāla like vr̥śchika-saṅkramaṇa, the 16 ghatikas preceding and succeeding the saṅkramaṇa form a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडशः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals