2024-11-22

(चि॰)

कार्त्तिकः-08-22 ,कर्कटः-आश्रेषा🌛🌌 , वृश्चिकः-अनूराधा-08-07🌞🌌 , सहः-09-01🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-01, Islamic: 1446-05-20 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►18:08; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:07; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ब्राह्मः►11:29; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►18:08; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.98° → -42.15°), मङ्गलः (115.45° → 116.28°), शनिः (-102.52° → -101.52°), बुधः (-21.26° → -20.75°), गुरुः (161.86° → 162.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:05🌞-17:46🌇
चन्द्रः ⬇12:02 ⬆23:58
शनिः ⬆13:15 ⬇01:00*
गुरुः ⬇07:45 ⬆18:58
मङ्गलः ⬇10:59 ⬆22:21
शुक्रः ⬆09:29 ⬇20:44
बुधः ⬆07:59 ⬇19:12
राहुः ⬆14:24 ⬇02:24*
केतुः ⬇14:24 ⬆02:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—10:40-12:05; यमघण्टः—14:56-16:21; गुलिककालः—07:50-09:15

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, कालभैरवाष्टमी, पञ्च-पर्व-पूजा (अष्टमी), सहोमास-उषःकाल-पूजारम्भः, सावित्री-कल्पादिः

अनध्यायः

  • 06:25→17:46

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

कालभैरवाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सावित्री-कल्पादिः

Observed on Kr̥ṣṇa-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

sāvitra-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्धे कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

सहोमास-उषःकाल-पूजारम्भः

While this is traditionally celebrated in Dhanurmasa, given the precession of equinoxes, it would be ideal to celebrate it in the corresponding tropical solar month, given that is the start of the uṣahkāla for the Devatas. A very early morning puja is performed, typically with mudgānnam as naivedyam. Begets fruit equivalent to performing puja for a thousand years! The two ayana-s of the Sun are night and day for the Devas. 30 of these days become a month. The uṣahkāla of their day starts in chāpamāsa i.e. dhanurmāsa (although the shloka refers to the sidereal month, it appears logical to use the tropical month, owing to its association with uttarāyaṇam). Therefore, one must strive to perform uṣahkāla-pujā in this month, before sunrise — a ṣōḍaśōpachāra-pūjā. Following this, one must perform Sandhyavandam and upasthanam! The Shivapurana also extols the uniqueness of the early morning puja in this month, suggesting that one must perform rudrābhiṣeka.

अयनं दक्षिणं रात्रिरुत्तरं तु दिवा भवेत्।
दैवतं तदहोरात्रं तत् त्रिंशन्मास उच्यते॥
तद्दिनस्य उषःकालं चापमासं विदुर्बुधाः।
तस्मात्सर्वप्रयत्नेन चापमासे दिने दिने॥
उषःकाले तु सम्प्राप्ते बोधयित्वा जनार्दनम्।
समभ्यर्च्य भजेद्विष्णुं जनानां दोषशान्तये॥
उषःकाले तु सम्प्राप्ते अर्चयित्वा जनार्दनम्।
उपचारैः षोडशभिर्मुद्गान्नं च निवेदयेत्॥
उषःकाले तु सम्प्राप्ते प्रत्यूषे स्नानमाचरेत्।
अर्चयेच्च जगन्नाथं यावत्सूर्योदयात्पुरा॥
ततः प्रभातसमये अर्घ्यं प्रक्षिप्य वै द्विजः।
गायत्रीं च ततो जप्त्वा उपतिष्ठेत भास्करम्॥
चापराशौ स्थिते सूर्ये उषःकाले दिने दिने।
अभिषेकं ततः कुर्याद्रौद्रमन्त्रेण रुद्रवित्॥
अर्कपुष्पैश्च बिल्वैश्च पूजयेच्च महेश्वरम्।
नैवेद्यं च ततः कुर्यात् लोकसंहार शान्तये॥
कोदण्डस्थे सवितरि प्रत्यूषे पूजयेद्धरेः।
सहस्राब्दार्चनफलं दिनेनैकेन लभ्यते॥

Details