2024-11-25

(चि॰)

कार्त्तिकः-08-25 ,कन्या-उत्तरफल्गुनी🌛🌌 , वृश्चिकः-अनूराधा-08-10🌞🌌 , सहः-09-04🌞🪐 , सोमः

  • Indian civil date: 1946-09-04, Islamic: 1446-05-23 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:02!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►25:21!; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►13:06; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजा►11:39; भद्रा►25:02!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (165.27° → 166.41°), बुधः (-19.34° → -18.42°), शनिः (-99.53° → -98.53°), शुक्रः (-42.49° → -42.65°), मङ्गलः (117.99° → 118.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:06🌞-17:46🌇
चन्द्रः ⬇13:55 ⬆02:17*
शनिः ⬆13:03 ⬇00:49*
गुरुः ⬇07:31 ⬆18:44
मङ्गलः ⬇10:49 ⬆22:11
शुक्रः ⬆09:32 ⬇20:48
बुधः ⬆07:52 ⬇19:04
राहुः ⬆14:11 ⬇02:12*
केतुः ⬇14:11 ⬆02:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:23

  • राहुकालः—07:51-09:16; यमघण्टः—10:41-12:06; गुलिककालः—13:31-14:56

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, मीरपुरे हिन्दुकहत्या #७७

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast. Also perform pārāyaṇam of skāndapurāṇāntargata sōmavāra-vrata-māhatmyam that details the story of the great pativrata sīmantinī.

शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः॥
सोमवारे विशेषेण प्रदोषादिगुणान्विते॥८॥
केवलेनापि ये कुर्युः सोमवारे शिवार्चनम्॥
न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम्॥९॥
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः॥
वैदिकैर्लौकिकैर्वाऽपि विधिवत् पूजयेच्छिवम्॥१०॥
ब्रह्मचारी गृहस्थो वा कन्या वाऽपि सभर्तृका॥
विभर्तृका वा सम्पूज्य लभते वरमीप्सितम्॥११॥
—श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनं नामाष्टमोऽध्यायः

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details

मीरपुरे हिन्दुकहत्या #७७

Event occured on 1947-11-25 (gregorian).

On this day, began the large scale massacre of over 20k Hindu and sikhs at mIrpur in pAkistAn occupied kAshmIr.

In the morning, jihAdi-s entered mIrpur city. Rioting began. Of the minority population, only about 2,500 Hindus or Sikhs escaped through the border to Jammu and Kashmir along with the State troops. The jihAdi-s killed every hindu and sikh - shooting, hacking, even slitting throats while chanting kAlima-s (eg. at the gurdwara at Ali Baig which had been turned into a prison camp). Around 5k women were raped and abducted - though many committed mass suicide to escape that fate.

Aftermath

In March 1948, the ICRC rescued 1,600 of the survivors from Ali Baig. By 1951, only 790 non-Muslims remained in areas that came to comprise Azad Kashmir; down from a previous population of 114,000 which used to live there. Governments of sheikh abdullah and successors did not give them resident status.

Details