2024-12-02

(चि॰)

मार्गशीर्षः-09-01 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृश्चिकः-अनूराधा-08-17🌞🌌 , सहः-09-11🌞🪐 , सोमः

  • Indian civil date: 1946-09-11, Islamic: 1446-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►12:43; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►15:43; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►18:41; ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — धृतिः►15:56; शूलः►
  • २|🌛-🌞|करणम् — बवम्►12:43; बालवम्►24:59!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.24° → -7.12°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (124.33° → 125.28°), गुरुः (173.29° → 174.44°), शनिः (-92.59° → -91.61°), शुक्रः (-43.60° → -43.75°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►11:32; मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:09🌞-17:47🌇
चन्द्रः ⬆07:11 ⬇18:51
शनिः ⬆12:36 ⬇00:22*
गुरुः ⬇07:00 ⬆18:13
मङ्गलः ⬇10:25 ⬆21:47
शुक्रः ⬆09:38 ⬇20:57
बुधः ⬆07:11 ⬇18:22
राहुः ⬆13:43 ⬇01:43*
केतुः ⬇13:43 ⬆01:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—07:55-09:19; यमघण्टः—10:44-12:09; गुलिककालः—13:33-14:58

  • शूलम्—प्राची (►09:31); परिहारः–दधि

उत्सवाः

  • अनध्यायः, चन्द्र-दर्शनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, धन-व्रतम्, वनदुर्गानवरात्र-आरम्भः

अनध्यायः

Observed on Śukla-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

चन्द्र-दर्शनम्

  • 17:47→18:51

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

धन-व्रतम्

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अथ मार्गसिताद्यायां धनव्रतमनुत्तमम्।
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम्॥३८॥
रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत्।
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि॥३९॥
वह्निना दग्धपापस्तु विष्णुलोके महीयते॥

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वनदुर्गानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details