2024-12-04

(चि॰)

मार्गशीर्षः-09-03 ,धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-19🌞🌌 , सहः-09-13🌞🪐 , बुधः

  • Indian civil date: 1946-09-13, Islamic: 1446-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:10; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►17:12; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — गण्डः►13:52; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►13:10; वणिजा►25:02!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.86° → -2.52°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.90° → -44.05°), मङ्गलः (126.25° → 127.24°), शनिः (-90.63° → -89.64°), गुरुः (175.59° → 176.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:09🌞-17:48🌇
चन्द्रः ⬆08:58 ⬇20:41
शनिः ⬆12:28 ⬇00:14*
गुरुः ⬇06:51 ⬆18:04
मङ्गलः ⬇10:17 ⬆21:39
शुक्रः ⬆09:39 ⬇20:59
बुधः ⬆06:53 ⬇18:03
राहुः ⬆13:34 ⬇01:35*
केतुः ⬇13:34 ⬆01:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—12:09-13:34; यमघण्टः—07:56-09:20; गुलिककालः—10:45-12:09

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • ऎस्टिव-द्वीप-ग्रहणम् #३४१, शुक्ल-चतुर्थी-व्रतम्

ऎस्टिव-द्वीप-ग्रहणम् #३४१

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details