2024-12-07

(चि॰)

मार्गशीर्षः-09-06 ,कुम्भः-श्रविष्ठा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-22🌞🌌 , सहः-09-16🌞🪐 , शनिः

  • Indian civil date: 1946-09-16, Islamic: 1446-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:06; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:48; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्याघातः►08:38; हर्षणः►30:21!; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलम्►11:06; गरजा►22:28; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.27° → 4.62°), गुरुः (179.04° → -179.80°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (129.24° → 130.27°), शुक्रः (-44.34° → -44.48°), शनिः (-87.68° → -86.71°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:11🌞-17:49🌇
चन्द्रः ⬆11:25 ⬇23:28
शनिः ⬆12:17 ⬇00:03*
गुरुः ⬇06:37 ⬆17:50
मङ्गलः ⬇10:06 ⬆21:28
शुक्रः ⬆09:41 ⬇21:03
बुधः ⬇17:35 ⬆06:13*
राहुः ⬆13:22 ⬇01:22*
केतुः ⬇13:22 ⬆01:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:27

  • राहुकालः—09:22-10:46; यमघण्टः—13:35-15:00; गुलिककालः—06:33-07:57

  • शूलम्—प्राची (►09:33); परिहारः–दधि

उत्सवाः

  • अनध्यायः, द्विपुष्कर-योगः, नन्दा-सप्तमी, मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३८, मार्गशीर्ष-शिवलिङ्ग-षष्ठी, मित्र-सप्तमी

अनध्यायः

  • 17:49→06:33

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

द्विपुष्कर-योगः

  • 11:06→16:48

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

मार्गशीर्ष-शिवलिङ्ग-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Have darshan of Shivalingam today; removes Shivapachara doshas in the family.

मार्गशीर्षेऽमले पक्षे षष्ठ्यां वारेंऽशुमालिनः।
शततारागते चन्द्रे लिङ्गं स्याद्दृष्टिगोचरम्।

Details

मित्र-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Birth of Surya to Aditya-Kashyapa on this day.

अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥
मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम्।
यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह॥१८॥
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः॥
अतोऽस्यां पूजनं तस्य यथोक्तं विधिना द्विज॥४९॥
कृत्वा द्विजान् भोजयित्वा सप्तैव मधुरादिना॥
सुवर्णदक्षिणां दत्त्वा विसृज्याश्नीत च स्वयम्॥५०॥
कृत्वैतद्विधिना लोकं सूर्यस्य व्रजति ध्रुवम्॥
द्विजो ब्राह्मं तथा शूद्रः सत्कुले जन्म चाऽऽप्नुयात्॥५१॥

Details

  • References
    • Naradiya Puranam, Adhyaya 116
  • Edit config file
  • Tags: OtherAvataram SpecialPuja CommonFestivals

मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३८

Event occured on 1986-12-07 (gregorian).

About 5,000 Moslems tried to burn office of the paper, The Deccan Herald, after the paper had printed a short story in its Sunday magazine titled ‘‘Mohammad the Idiot.’’ The story (translated from maLayALam, depicting rural life in Kerala) concerned a handicapped youth named Mohammad, but the Moslems, who make up 10 percent of the city’s population, asserted that a reference to him as ‘‘a deaf and dumb prophet’’ was an insult to their religion. - NYT summary

“Four people were killed and nearly 50 were injured in riots here today.” - NYT on Dec 8th

“The larger part of the blame for the violence must devolve on Muslim leaders, among whom former Congress(I) minister C.M. Ibrahim was allegedly in the forefront, who whipped up passions in the community by deliberately distorting what the story had said.” - India Today.

Details

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

  • References
    • Bhavishyottara Puranam
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals