2024-12-08

(चि॰)

मार्गशीर्षः-09-07 ,कुम्भः-शतभिषक्🌛🌌 , वृश्चिकः-ज्येष्ठा-08-23🌞🌌 , सहः-09-17🌞🪐 , भानुः

  • Indian civil date: 1946-09-17, Islamic: 1446-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►09:44; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:01; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वज्रम्►27:49!; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►09:44; भद्रा►20:56; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.62° → 6.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (130.27° → 131.30°), शुक्रः (-44.48° → -44.62°), गुरुः (-179.80° → -178.65°), शनिः (-86.71° → -85.73°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:11🌞-17:49🌇
चन्द्रः ⬆12:09 ⬇00:23*
शनिः ⬆12:13 ⬇23:59
गुरुः ⬆17:46 ⬇06:28*
मङ्गलः ⬇10:02 ⬆21:24
शुक्रः ⬆09:42 ⬇21:04
बुधः ⬇17:25 ⬆06:04*
राहुः ⬆13:18 ⬇01:18*
केतुः ⬇13:18 ⬆01:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—16:24-17:49; यमघण्टः—12:11-13:36; गुलिककालः—15:00-16:24

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, विजया-भानुसप्तमी, शिवराजेन पन्हळदुर्गं गृहीतम् #३६५

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

शिवराजेन पन्हळदुर्गं गृहीतम् #३६५

Event occured on 1659-12-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Panhala fell on the 2nd night of the siege! Just 18 days after the slaying of Afzal Khan!

Details

विजया-भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya. When śukla saptamī is present at sunrise, it is called vijayā.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details