2024-12-09

(चि॰)

मार्गशीर्षः-09-08 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-24🌞🌌 , सहः-09-18🌞🪐 , सोमः

  • Indian civil date: 1946-09-18, Islamic: 1446-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:03; शुक्ल-नवमी►30:02!; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►14:54; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धिः►25:01!; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवम्►08:03; बालवम्►19:05; कौलवम्►30:02!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.87° → 9.01°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (131.30° → 132.35°), गुरुः (-178.65° → -177.50°), शुक्रः (-44.62° → -44.75°), शनिः (-85.73° → -84.75°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:12🌞-17:49🌇
चन्द्रः ⬆12:53 ⬇01:18*
शनिः ⬆12:09 ⬇23:55
गुरुः ⬆17:41 ⬇06:23*
मङ्गलः ⬇09:58 ⬆21:20
शुक्रः ⬆09:43 ⬇21:05
बुधः ⬇17:17 ⬆05:55*
राहुः ⬆13:14 ⬇01:14*
केतुः ⬇13:14 ⬆01:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—07:58-09:23; यमघण्टः—10:47-12:12; गुलिककालः—13:36-15:00

  • शूलम्—प्राची (►09:34); परिहारः–दधि

उत्सवाः

  • दिनक्षयः, प्रलय-कल्पादिः, रै-लीलाऽपहृतस्त्री रक्षति #७८, वनदुर्गानवरात्र-समापनम्

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

प्रलय-कल्पादिः

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

pralaya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्धे कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

रै-लीलाऽपहृतस्त्री रक्षति #७८

Event occured on 1946-12-09 (gregorian).

On this day, Leela Roy reached Ramganj on 9 December, walking 90 miles on foot from Chaumohani in an effort to rescue kidnapped Hindu girls after the Noakhali riots. She recovered 1,307 abducted girls. Her organisation, the National Services Institute, set up 17 relief camps.

Context

Great numbers of Hindu women were gang-raped and kidnapped after the Noakhali riots. On 20 October, at a meeting of the Chattogram Mahila Sangha, the Chittagong branch of the All India Women’s Conference, presided over by Nellie Sengupta, a resolution was passed that the organisation would work for the relief and recovery of the abducted Hindu women. The Noakhali Relief Committee was formed. From 26 October onwards, the committee began to send a group of volunteers led by Ashoka Gupta to Noakhali for relief operations on a weekly basis.

In December, the Srihatta Mahila Sangha decided to send Kiranshashi Deb, Leela Dasgupta, Saralabala Deb and Suhasini Das to Noakhali for relief work.

Details

वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details