2024-12-14

(चि॰)

मार्गशीर्षः-09-14 ,वृषभः-रोहिणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-29🌞🌌 , सहः-09-23🌞🪐 , शनिः

  • Indian civil date: 1946-09-23, Islamic: 1446-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:59; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:52!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धः►08:22; साध्यः►29:03!; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►16:59; भद्रा►27:42!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.84° → 17.09°), शुक्रः (-45.26° → -45.38°), गुरुः (-172.89° → -171.74°), मङ्गलः (136.70° → 137.82°), शनिः (-80.87° → -79.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:14🌞-17:51🌇
चन्द्रः ⬆17:01 ⬇06:17*
शनिः ⬆11:50 ⬇23:36
गुरुः ⬆17:19 ⬇06:01*
मङ्गलः ⬇09:37 ⬆20:58
शुक्रः ⬆09:45 ⬇21:10
बुधः ⬇16:43 ⬆05:22*
राहुः ⬆12:53 ⬇00:53*
केतुः ⬇12:53 ⬆00:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—09:25-10:50; यमघण्टः—13:38-15:03; गुलिककालः—06:37-08:01

  • शूलम्—प्राची (►09:37); परिहारः–दधि

उत्सवाः

  • अनध्यायः, त्रिपुर-भैरवी-जयन्ती, दत्तात्रेय-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), मार्गशीर्ष-पूर्णिमा, शनिरोहिणी-योगः, सर्वालय-दीपम्

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दत्तात्रेय-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते॥

Details

मार्गशीर्ष-पूर्णिमा

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Do dānam of salt, sundararūpatvasiddhyartham!

मार्गशीर्षे शुक्लपञ्चदश्यां मृगशिरोयुतायां चूर्णितलवणस्य सुवर्णेन प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत्। अनेन कर्मणा रूपसौभाग्यलाभो जायते इति विष्णुनोक्तं सुवर्णसहितचूर्णितलवणदानम्। तत्रापि चन्द्रोदयव्यापिन्येव ग्राह्या।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्वालय-दीपम्

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

त्रिपुर-भैरवी-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Tripura Bhairavi is 5th of the Dasha Maha Vidyas.

Details

शनिरोहिणी-योगः

When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details