2024-12-30

(चि॰)

मार्गशीर्षः-09-30 ,धनुः-मूला🌛🌌 , धनुः-पूर्वाषाढा-09-15🌞🌌 , सहस्यः-10-10🌞🪐 , सोमः

  • Indian civil date: 1946-10-09, Islamic: 1446-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►27:56!; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मूला►23:55; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वृद्धिः►20:28; ध्रुवः►
  • २|🌛-🌞|करणम् — चतुष्पात्►16:03; नाग►27:56!; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.41° → 21.18°), गुरुः (-154.60° → -153.47°), शनिः (-65.55° → -64.61°), मङ्गलः (156.29° → 157.62°), शुक्रः (-46.78° → -46.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — कुम्भः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:22🌞-17:59🌇
चन्द्रः ⬇17:36
शनिः ⬆10:51 ⬇22:38
गुरुः ⬆16:08 ⬇04:49*
मङ्गलः ⬇08:21 ⬆19:41
शुक्रः ⬆09:47 ⬇21:23
बुधः ⬇16:27 ⬆05:12*
राहुः ⬆11:48 ⬇23:47
केतुः ⬇11:48 ⬆23:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:09; साङ्गवः—09:33-10:57; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:39

  • राहुकालः—08:09-09:33; यमघण्टः—10:57-12:22; गुलिककालः—13:46-15:11

  • शूलम्—प्राची (►09:44); परिहारः–दधि

उत्सवाः

  • अनध्यायः, कमला-जयन्ती, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, श्री-हनूमत्-जयन्ती, सर्व-मार्गशीर्ष-अमावास्या (अलभ्यम्–पुष्कला), सोमवती अमावास्या

अनध्यायः

Observed on Amāvāsyā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of amāvāsyā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

कमला-जयन्ती

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Kamala is 10th of the Dasha Maha Vidyas.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूणां च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
—स्कन्दपुराणे नागरखण्डे
सोमवत्या अमायास्तु व्रतं कृत्वा सती भवेत्।
पतिपुत्रधनैः पूर्णा जन्मजन्मनि निश्चितम्॥
विधवा चेत् करोतीदं न पुनर्विधवा क्वचित्।
तस्मात्स्त्रिया सुभगया कर्तव्यं खलु तद् व्रतम्॥
अत्र मासनियमो नास्ति। यदा कदा सोमवारयुक्ताऽमा भवेत् तदैव सोमवतीयोगः। अयं दिनान्तर्गत एव कर्तव्यः।

Details

सर्व-मार्गशीर्ष-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of mārgaśīrṣa lunar month.

Details

It is said in the Smrtis, that if Amavasya falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

श्री-हनूमत्-जयन्ती

Observed on Amāvāsyā tithi of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

आश्विनस्यासिते पक्षे भूतायां च महानिशि।
भौमवारेऽञ्जनादेवी हनूमन्तमजीजनत्॥ (व्रतरत्नाकरम्)

Details