2020-01-02

माघः-11-07,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-18🌌🌞◢◣सहस्यः-10-12🪐🌞गुरुः

  • Indian civil date: 1941-10-12, Islamic: 1441-05-06 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:00; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — वरीयान्►22:35; परिघः►
  • २|🌛-🌞|करणम् — गरः►07:44; वणिजः►21:00; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.04° → 4.47°), शनैश्चरः (-10.44° → -9.53°), गुरुः (4.17° → 4.96°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.99° → 42.34°), शुक्रः (-34.62° → -34.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:23🌞️-18:00🌇
  • 🌛चन्द्रोदयः—11:37; चन्द्रास्तमयः—00:01(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:47; अपराह्णः—15:12-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:07-01:40

  • राहुकालः—13:47-15:12; यमघण्टः—06:45-08:10; गुलिककालः—09:34-10:59

  • शूलम्—दक्षिणा दिक् (►14:15); परिहारः–तैलम्