2020-01-03

माघः-11-08,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-19🌌🌞◢◣सहस्यः-10-13🪐🌞शुक्रः

  • Indian civil date: 1941-10-13, Islamic: 1441-05-07 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►23:26; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►07:17; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — परिघः►23:20; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►10:15; बवः►23:26; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-9.53° → -8.63°), गुरुः (4.96° → 5.75°), बुधः (4.47° → 3.91°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.82° → -35.03°), मङ्गलः (42.34° → 42.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:23🌞️-18:01🌇
  • 🌛चन्द्रोदयः—12:14; चन्द्रास्तमयः—00:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:35-10:59; मध्याह्नः—12:23-13:48; अपराह्णः—15:12-16:37; सायाह्नः—18:01-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:07-01:40

  • राहुकालः—10:59-12:23; यमघण्टः—15:12-16:37; गुलिककालः—08:10-09:35

  • शूलम्—प्रतीची दिक् (►11:16); परिहारः–गुडम्