2020-01-04

माघः-11-09,मीनः-रेवती🌛🌌◢◣धनुः-पूर्वाषाढा-09-20🌌🌞◢◣सहस्यः-10-14🪐🌞शनिः

  • Indian civil date: 1941-10-14, Islamic: 1441-05-08 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►25:32*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►10:03; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शिवः►23:49; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:33; कौलवः►25:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (3.91° → 3.33°), गुरुः (5.75° → 6.54°), शनैश्चरः (-8.63° → -7.73°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (42.68° → 43.03°), शुक्रः (-35.03° → -35.23°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—12:51; चन्द्रास्तमयः—01:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-10:59; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:02-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:40

  • राहुकालः—09:35-10:59; यमघण्टः—13:48-15:13; गुलिककालः—06:46-08:11

  • शूलम्—प्राची दिक् (►09:46); परिहारः–दधि