2020-01-05

माघः-11-10,मेषः-अश्विनी🌛🌌◢◣धनुः-पूर्वाषाढा-09-21🌌🌞◢◣सहस्यः-10-15🪐🌞भानुः

  • Indian civil date: 1941-10-15, Islamic: 1441-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►27:07*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►12:25; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — सिद्धः►23:56; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►14:24; गरः►27:07*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (6.54° → 7.33°), बुधः (3.33° → 2.75°), शनैश्चरः (-7.73° → -6.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.03° → 43.37°), शुक्रः (-35.23° → -35.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—13:31; चन्द्रास्तमयः—02:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—16:38-18:02; यमघण्टः—12:24-13:49; गुलिककालः—15:13-16:38

  • शूलम्—प्रतीची दिक् (►11:17); परिहारः–गुडम्