2020-01-06

माघः-11-11,मेषः-अपभरणी🌛🌌◢◣धनुः-पूर्वाषाढा-09-22🌌🌞◢◣सहस्यः-10-16🪐🌞सोमः

  • Indian civil date: 1941-10-16, Islamic: 1441-05-10 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►28:02*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:13; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — साध्यः►23:33; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►15:40; विष्टिः►28:02*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.33° → 8.12°), बुधः (2.75° → 2.16°), शनैश्चरः (-6.83° → -5.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.43° → -35.64°), मङ्गलः (43.37° → 43.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—14:14; चन्द्रास्तमयः—03:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:00; मध्याह्नः—12:25-13:49; अपराह्णः—15:14-16:38; सायाह्नः—18:03-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:08-01:41

  • राहुकालः—08:11-09:36; यमघण्टः—11:00-12:25; गुलिककालः—13:49-15:14

  • शूलम्—प्राची दिक् (►09:47); परिहारः–दधि