2020-01-07

माघः-11-12,वृषभः-कृत्तिका🌛🌌◢◣धनुः-पूर्वाषाढा-09-23🌌🌞◢◣सहस्यः-10-17🪐🌞मङ्गलः

  • Indian civil date: 1941-10-17, Islamic: 1441-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:14*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►22:38; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►16:14; बालवः►28:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.93° → -5.03°), बुधः (2.16° → 1.57°), गुरुः (8.12° → 8.91°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.72° → 44.06°), शुक्रः (-35.64° → -35.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—15:01; चन्द्रास्तमयः—04:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—15:14-16:39; यमघण्टः—09:36-11:01; गुलिककालः—12:25-13:50

  • शूलम्—उदीची दिक् (►11:18); परिहारः–क्षीरम्