2020-01-09

माघः-11-14,मिथुनम्-मृगशीर्षम्🌛🌌◢◣धनुः-पूर्वाषाढा-09-25🌌🌞◢◣सहस्यः-10-19🪐🌞गुरुः

  • Indian civil date: 1941-10-19, Islamic: 1441-05-13 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►26:34*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — ब्रह्म►19:10; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►15:14; वणिजः►26:34*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-4.12° → -3.22°), बुधः (0.97° → 0.36°), गुरुः (9.70° → 10.49°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.04° → -36.24°), मङ्गलः (44.41° → 44.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:04🌇
  • 🌛चन्द्रोदयः—16:49; चन्द्रास्तमयः—06:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:01; मध्याह्नः—12:26-13:51; अपराह्णः—15:15-16:40; सायाह्नः—18:04-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—13:51-15:15; यमघण्टः—06:48-08:12; गुलिककालः—09:37-11:01

  • शूलम्—दक्षिणा दिक् (►14:19); परिहारः–तैलम्