2020-01-12

माघः-11-17,कर्कटः-पुष्यः🌛🌌◢◣धनुः-उत्तराषाढा-09-28🌌🌞◢◣सहस्यः-10-22🪐🌞भानुः

  • Indian civil date: 1941-10-22, Islamic: 1441-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►20:12; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►11:47; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — विष्कम्भः►10:42; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:28; गरः►20:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.88° → -1.51°), शनैश्चरः (-1.42° → -0.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (45.44° → 45.78°), शुक्रः (-36.63° → -36.83°), गुरुः (12.07° → 12.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—07:56; चन्द्रोदयः—19:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:27-13:52; अपराह्णः—15:17-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:11-01:44

  • राहुकालः—16:41-18:06; यमघण्टः—12:27-13:52; गुलिककालः—15:17-16:41

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्