2020-01-13

माघः-11-18,कर्कटः-आश्रेषा🌛🌌◢◣धनुः-उत्तराषाढा-09-29🌌🌞◢◣सहस्यः-10-23🪐🌞सोमः

  • Indian civil date: 1941-10-23, Islamic: 1441-05-17 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►17:32; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:53; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — प्रीतिः►07:21; आयुष्मान्►27:55*; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►06:53; विष्टिः►17:32; बवः►28:11*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.51° → -2.15°), शनैश्चरः (-0.52° → 0.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.83° → -37.02°), मङ्गलः (45.78° → 46.12°), गुरुः (12.86° → 13.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—08:47; चन्द्रोदयः—20:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:52; अपराह्णः—15:17-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—08:13-09:38; यमघण्टः—11:03-12:28; गुलिककालः—13:52-15:17

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि