2020-01-14

माघः-11-19,सिंहः-मघा🌛🌌◢◣धनुः-उत्तराषाढा-09-30🌌🌞◢◣सहस्यः-10-24🪐🌞मङ्गलः

  • Indian civil date: 1941-10-24, Islamic: 1441-05-18 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►14:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा►07:53; पूर्वफल्गुनी►29:55*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — सौभाग्यः►24:29*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►14:49; कौलवः►25:29*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (0.38° → 1.28°), बुधः (-2.15° → -2.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.02° → -37.22°), गुरुः (13.65° → 14.44°), मङ्गलः (46.12° → 46.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—09:35; चन्द्रोदयः—21:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:05-12:51; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—15:18-16:42; यमघण्टः—09:38-11:03; गुलिककालः—12:28-13:53

  • शूलम्—उदीची दिक् (►11:20); परिहारः–क्षीरम्