2020-01-15

माघः-11-20,सिंहः-उत्तरफल्गुनी🌛🌌◢◣मकरः-उत्तराषाढा-10-01🌌🌞◢◣सहस्यः-10-25🪐🌞बुधः

  • Indian civil date: 1941-10-25, Islamic: 1441-05-19 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►12:10; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:05*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शोभनः►21:09; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►12:10; गरः►22:54; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (1.28° → 2.18°), बुधः (-2.79° → -3.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (14.44° → 15.23°), शुक्रः (-37.22° → -37.41°), मङ्गलः (46.46° → 46.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—22:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:37-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:45

  • राहुकालः—12:28-13:53; यमघण्टः—08:14-09:39; गुलिककालः—11:04-12:28

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्