2020-01-16

माघः-11-21,कन्या-हस्तः🌛🌌◢◣मकरः-उत्तराषाढा-10-02🌌🌞◢◣सहस्यः-10-26🪐🌞गुरुः

  • Indian civil date: 1941-10-26, Islamic: 1441-05-20 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►09:41; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►26:28*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — अतिगण्डः►17:59; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►09:41; विष्टिः►20:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.18° → 3.08°), बुधः (-3.45° → -4.11°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (15.23° → 16.02°), मङ्गलः (46.80° → 47.14°), शुक्रः (-37.41° → -37.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—11:06; चन्द्रोदयः—23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—13:54-15:19; यमघण्टः—06:49-08:14; गुलिककालः—09:39-11:04

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • माघ-अष्टका-पूर्वेद्युः

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details