2020-01-19

माघः-11-25,तुला-विशाखा🌛🌌◢◣मकरः-उत्तराषाढा-10-05🌌🌞◢◣सहस्यः-10-29🪐🌞भानुः

  • Indian civil date: 1941-10-29, Islamic: 1441-05-23 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:51*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:39; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शूलः►09:59; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►15:23; विष्टिः►26:51*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.45° → -6.14°), शनैश्चरः (4.88° → 5.78°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.82° → 48.16°), शुक्रः (-37.99° → -38.18°), गुरुः (17.61° → 18.40°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:30🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—13:26; चन्द्रोदयः—02:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:09; सायाह्नः-मु॰2—16:39-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—16:45-18:10; यमघण्टः—12:30-13:55; गुलिककालः—15:20-16:45

  • शूलम्—प्रतीची दिक् (►11:22); परिहारः–गुडम्