2020-01-20

माघः-11-26,वृश्चिकः-अनूराधा🌛🌌◢◣मकरः-उत्तराषाढा-10-06🌌🌞◢◣सहस्यः-10-30🪐🌞सोमः

  • Indian civil date: 1941-10-30, Islamic: 1441-05-24 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:06*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►23:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — गण्डः►07:54; वृद्धिः►30:09*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►14:25; बालवः►26:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (5.78° → 6.68°), बुधः (-6.14° → -6.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (18.40° → 19.19°), शुक्रः (-38.18° → -38.36°), मङ्गलः (48.16° → 48.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—14:17; चन्द्रोदयः—03:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—08:15-09:40; यमघण्टः—11:05-12:30; गुलिककालः—13:55-15:20

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि