2020-01-21

माघः-11-27,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मकरः-उत्तराषाढा-10-07🌌🌞◢◣तपः-11-01🪐🌞मङ्गलः

  • Indian civil date: 1941-11-01, Islamic: 1441-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:45*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:41; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — ध्रुवः►28:43*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►13:52; तैतिलः►25:45*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.83° → -7.52°), शनैश्चरः (6.68° → 7.58°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.36° → -38.55°), मङ्गलः (48.50° → 48.84°), गुरुः (19.19° → 19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—15:10; चन्द्रोदयः—04:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—15:21-16:46; यमघण्टः—09:40-11:05; गुलिककालः—12:30-13:55

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्