2020-01-25

फाल्गुनः-12-01,मकरः-श्रवणः🌛🌌◢◣मकरः-श्रवणः-10-11🌌🌞◢◣तपः-11-05🪐🌞शनिः

  • Indian civil date: 1941-11-05, Islamic: 1441-05-29 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►28:31*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►28:33*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — सिद्धिः►26:11*; व्यतीपातः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►15:48; बवः►28:31*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (10.28° → 11.18°), बुधः (-9.63° → -10.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (22.37° → 23.17°), मङ्गलः (49.85° → 50.19°), शुक्रः (-39.10° → -39.29°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रोदयः—06:57; चन्द्रास्तमयः—18:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—09:41-11:06; यमघण्टः—13:57-15:22; गुलिककालः—06:50-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details