2020-01-26

फाल्गुनः-12-02,मकरः-श्रविष्ठा🌛🌌◢◣मकरः-श्रवणः-10-12🌌🌞◢◣तपः-11-06🪐🌞भानुः

  • Indian civil date: 1941-11-06, Islamic: 1441-05-30 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►30:15*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►30:46*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — व्यतीपातः►26:21*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►17:20; कौलवः►30:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.34° → -11.05°), शनैश्चरः (11.18° → 12.08°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.29° → -39.47°), मङ्गलः (50.19° → 50.53°), गुरुः (23.17° → 23.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—07:40; चन्द्रास्तमयः—19:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—16:48-18:14; यमघण्टः—12:32-13:57; गुलिककालः—15:23-16:48

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्