2020-01-28

फाल्गुनः-12-03,कुम्भः-शतभिषक्🌛🌌◢◣मकरः-श्रवणः-10-14🌌🌞◢◣तपः-11-08🪐🌞मङ्गलः

  • Indian civil date: 1941-11-08, Islamic: 1441-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:22; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:21; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — परिघः►27:28*; शिवः►
  • २|🌛-🌞|करणम् — गरः►08:22; वणिजः►21:32; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.75° → -12.44°), शनैश्चरः (12.98° → 13.88°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.86° → 51.20°), गुरुः (24.76° → 25.56°), शुक्रः (-39.65° → -39.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—08:58; चन्द्रास्तमयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:48

  • राहुकालः—15:23-16:49; यमघण्टः—09:41-11:06; गुलिककालः—12:32-13:58

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्