2020-02-01

फाल्गुनः-12-07,मेषः-अश्विनी🌛🌌◢◣मकरः-श्रवणः-10-18🌌🌞◢◣तपः-11-12🪐🌞शनिः

  • Indian civil date: 1941-11-12, Islamic: 1441-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►18:11; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►20:51; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शुभः►30:26*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►18:11; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.45° → -15.07°), शनैश्चरः (16.58° → 17.48°), शुक्रः (-40.35° → -40.53°), मङ्गलः (52.20° → 52.53°), गुरुः (27.95° → 28.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रोदयः—11:26; चन्द्रास्तमयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि