2020-02-03

फाल्गुनः-12-09,वृषभः-कृत्तिका🌛🌌◢◣मकरः-श्रवणः-10-20🌌🌞◢◣तपः-11-14🪐🌞सोमः

  • Indian civil date: 1941-11-14, Islamic: 1441-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:19; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:50*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — ब्रह्म►30:09*; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►08:47; कौलवः►21:19; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (52.86° → 53.19°), बुधः (-15.66° → -16.22°), शनैश्चरः (18.38° → 19.28°), गुरुः (29.54° → 30.34°), शुक्रः (-40.70° → -40.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—12:51; चन्द्रास्तमयः—01:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:15-09:41; यमघण्टः—11:07-12:33; गुलिककालः—13:59-15:25

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि