2020-02-04

फाल्गुनः-12-10,वृषभः-रोहिणी🌛🌌◢◣मकरः-श्रवणः-10-21🌌🌞◢◣तपः-11-15🪐🌞मङ्गलः

  • Indian civil date: 1941-11-15, Islamic: 1441-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►21:49; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►25:47*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — इन्द्रः►29:10*; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:40; गरः►21:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.87° → -41.04°), गुरुः (30.34° → 31.14°), शनैश्चरः (19.28° → 20.18°), मङ्गलः (53.19° → 53.52°), बुधः (-16.22° → -16.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—13:39; चन्द्रास्तमयः—02:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:25-16:51; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:59

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्