2020-02-07

फाल्गुनः-12-13,मिथुनम्-पुनर्वसुः🌛🌌◢◣मकरः-श्रविष्ठा-10-24🌌🌞◢◣तपः-11-18🪐🌞शुक्रः

  • Indian civil date: 1941-11-18, Islamic: 1441-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:31; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:59; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — प्रीतिः►22:26; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►07:33; तैतिलः►18:31; गरः►29:21*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (54.18° → 54.51°), शुक्रः (-41.37° → -41.53°), गुरुः (32.74° → 33.54°), बुधः (-17.55° → -17.85°), शनैश्चरः (21.98° → 22.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—16:29; चन्द्रास्तमयः—05:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:26-16:52; गुलिककालः—08:14-09:41

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्