2020-02-08

फाल्गुनः-12-14,कर्कटः-पुष्यः🌛🌌◢◣मकरः-श्रविष्ठा-10-25🌌🌞◢◣तपः-11-19🪐🌞शनिः

  • Indian civil date: 1941-11-19, Islamic: 1441-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:02; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुष्यः►22:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — आयुष्मान्►19:07; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►16:02; विष्टिः►26:35*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.85° → -18.06°), गुरुः (33.54° → 34.35°), शुक्रः (-41.53° → -41.69°), शनैश्चरः (22.88° → 23.78°), मङ्गलः (54.51° → 54.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—17:31; चन्द्रास्तमयः—06:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—14:00-15:26; गुलिककालः—06:48-08:14

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि