2020-02-12

फाल्गुनः-12-19,कन्या-उत्तरफल्गुनी🌛🌌◢◣मकरः-श्रविष्ठा-10-29🌌🌞◢◣तपः-11-23🪐🌞बुधः

  • Indian civil date: 1941-11-23, Islamic: 1441-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►23:39; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:44; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — धृतिः►23:34; शूलः►
  • २|🌛-🌞|करणम् — बवः►13:14; बालवः►23:39; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.82° → 56.14°), शुक्रः (-42.17° → -42.32°), शनैश्चरः (26.48° → 27.38°), गुरुः (36.76° → 37.56°), बुधः (-18.03° → -17.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—21:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:13-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची दिक् (►12:57); परिहारः–क्षीरम्