2020-02-14

फाल्गुनः-12-21,तुला-चित्रा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-02🌌🌞◢◣तपः-11-25🪐🌞शुक्रः

  • Indian civil date: 1941-11-25, Islamic: 1441-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:21; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►07:26; स्वाती►29:59*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — गण्डः►16:47; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►07:30; वणिजः►18:21; विष्टिः►29:21*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (38.36° → 39.17°), शनैश्चरः (28.28° → 29.19°), शुक्रः (-42.47° → -42.62°), बुधः (-17.33° → -16.74°), मङ्गलः (56.46° → 56.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—10:35; चन्द्रोदयः—23:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:27-16:54; गुलिककालः—08:13-09:40

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्