2020-02-15

फाल्गुनः-12-22,तुला-विशाखा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-03🌌🌞◢◣तपः-11-26🪐🌞शनिः

  • Indian civil date: 1941-11-26, Islamic: 1441-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:29; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►29:07*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — वृद्धिः►14:02; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►16:29; बालवः►27:47*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (29.19° → 30.09°), मङ्गलः (56.79° → 57.11°), शुक्रः (-42.62° → -42.77°), गुरुः (39.17° → 39.98°), बुधः (-16.74° → -15.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—11:23; चन्द्रोदयः—00:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:39-11:06; यमघण्टः—14:00-15:27; गुलिककालः—06:46-08:12

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि