2020-02-16

फाल्गुनः-12-23,वृश्चिकः-अनूराधा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-04🌌🌞◢◣तपः-11-27🪐🌞भानुः

  • Indian civil date: 1941-11-27, Islamic: 1441-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►15:14; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►28:52*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — ध्रुवः►11:45; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►15:14; तैतिलः►26:50*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.99° → -15.06°), मङ्गलः (57.11° → 57.43°), गुरुः (39.98° → 40.78°), शुक्रः (-42.77° → -42.91°), शनैश्चरः (30.09° → 30.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—12:14; चन्द्रोदयः—01:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:55; सायाह्नः—18:22-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:22; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:55

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्