2020-02-17

फाल्गुनः-12-24,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-05🌌🌞◢◣तपः-11-28🪐🌞सोमः

  • Indian civil date: 1941-11-28, Islamic: 1441-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:35; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►29:12*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — व्याघातः►09:58; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►14:35; वणिजः►26:30*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.91° → -43.06°), गुरुः (40.78° → 41.59°), मङ्गलः (57.43° → 57.75°), शनैश्चरः (30.99° → 31.89°), बुधः (-15.06° → -13.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—13:06; चन्द्रोदयः—02:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—08:12-09:39; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि