2020-02-18

फाल्गुनः-12-25,धनुः-मूला🌛🌌◢◣कुम्भः-श्रविष्ठा-11-06🌌🌞◢◣तपः-11-29🪐🌞मङ्गलः

  • Indian civil date: 1941-11-29, Islamic: 1441-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:33; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►30:04*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — हर्षणः►08:39; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►14:33; बवः►26:44*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.97° → -12.69°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (57.75° → 58.08°), शुक्रः (-43.06° → -43.20°), गुरुः (41.59° → 42.40°), शनैश्चरः (31.89° → 32.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—14:00; चन्द्रोदयः—03:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—15:28-16:55; यमघण्टः—09:39-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची दिक् (►11:23); परिहारः–क्षीरम्