2020-02-19

फाल्गुनः-12-26,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-07🌌🌞◢◣तपस्यः-12-01🪐🌞बुधः

  • Indian civil date: 1941-11-30, Islamic: 1441-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:02; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►29:11*; शतभिषक्►

  • 🌛+🌞योगः — वज्रम्►07:46; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►15:02; कौलवः►27:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.69° → -11.26°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (42.40° → 43.21°), शुक्रः (-43.20° → -43.33°), मङ्गलः (58.08° → 58.40°), शनैश्चरः (32.79° → 33.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—14:54; चन्द्रोदयः—04:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:11-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्