2020-02-20

फाल्गुनः-12-27,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-शतभिषक्-11-08🌌🌞◢◣तपस्यः-12-02🪐🌞गुरुः

  • Indian civil date: 1941-12-01, Islamic: 1441-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:00; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►07:26; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सिद्धिः►07:16; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:00; गरः►28:38*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.26° → -9.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (43.21° → 44.02°), शुक्रः (-43.33° → -43.47°), शनैश्चरः (33.70° → 34.60°), मङ्गलः (58.40° → 58.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—15:48; चन्द्रोदयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—14:00-15:28; यमघण्टः—06:43-08:11; गुलिककालः—09:38-11:06

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्